Saturday, August 24, 2019

वन्दे मातरम्

वन्दे मातरम् |
सुजलां सुफलां मलयजशीतलां
शस्यश्यामलां मातरम् |

शुभ्र-ज्योत्स्ना-पुलकित-यामिनीम्
फुल्ल-कुसुमित-द्रुमदल शोभिनीम्
सुहासिनीं सुमधुर भाषिणीम्
सुखदां वरदां मातरम् |

कोटि कोटि कंठ-कलकल-निनाद कराले
कोटि कोटि भुजैर्धृतखरकरवाले
अबला केनो माँ एतो बले
बाहुबलधारिणीं नमामि तारिणीं
रिपुदल वारिणीं मातरम् |

तुमि विद्या तुमि धर्म
तुमि हृदि तुमि मर्म
त्वम् हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तोमारइ प्रतिमा गड़ि मंदिरें-मंदिरे|

त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमल-दल विहारिणी
वाणी विद्यादायिनी नमामि त्वां
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् |

श्यामलां सरलां सुस्मितां भूषिताम
धरणीं भरणीं मातरम् |

No comments:

Post a Comment